Navgrah Mantras


SURYA MANTRA:
Surya Beej Mantra:
ॐ ह्रां ह्रीं ह्रौ स: सूर्याय नम: ॥
Surya Gayatri Mantra:
ॐ आदित्याय विह्महे प्रभाकराय धीमहि तन्नो सूर्य: प्रचोदयात् ॥
Surya Puranokt Mantra:
जपाकुसुम संकाशं काश्यपेयं महद्युतिं ।
तमोरिसर्व पापघ्नं प्रणतोस्मि दिवाकरं ॥
Surya Vedic Mantra:
ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च हिरण्ययेन सविता रथेना देवी या भुवनानि पश्यन् ॥

CHANDRA MANTRA:
Chandra Beej Mantra:
ॐ श्रां श्रीं श्रौं सः चंद्रमसे नमः ।
Chandra Gayatri Mantra:
ॐ अमृताङगाय विधमहे कलारूपाय धीमहि तन्नो सोम: प्रचोदयात् ॥
Chandra Puranokt Mantra:
दधिशंख तुषाराभं क्षीरोदार्णव संभवं ।
नमामि शशिनं सोमं शंभोर्मुकुट भूषणं 
Chandra Vedic Mantra:
ॐ इमं देवा असपत्नः सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय । इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी राजा सोमोऽस्माकं ब्राह्मणाना राजा ॥

MANGAL MANTRA:
Mangal Beej Mantra:
ॐ क्रां क्रीं क्रौं सः भौमाय नमः ।
Mangal Gayatri Mantra:
ॐ अङगरकाय विद्महे शक्ति हस्ताय धीमहि तन्नो भौम: प्रचोदयात् ॥
Mangal Puranokt Mantra:
धरणीगर्भ संभूतं विद्युत्कांती समप्रभं ।
कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहं 
Mangal Vedic Mantra:
ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपार रेताः सि जिन्वति ।

BUDH MANTRA:
Budh Beej Mantra:
ॐ ब्रां ब्रीं ब्रौं सः बुधाय नमः ।
Budh Gayatri Mantra:
ॐ सौम्य रूपाय विद्दहे वाणेशाय धीमहि तन्नो सौम्य: प्रचोदयात् ॥
Budh Puranokt Mantra:
प्रियंगुकलिका शामं रूपेणा प्रतिमं बुधं ।
सौम्यं सौम्य गुणोपेतं तं बुधं प्रणमाम्यहं 
Budh Vedic Mantra:
ॐ उद्बुध्यस्वाग्ने प्रति जागृहि त्वमिष्टापूर्ते सः सृजेथामयं च अस्मिन्त्सधस्थे अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत ॥

GURU MANTRA:
Guru Beej Mantra:
ॐ ग्रां ग्रीं ग्रौं सः गुरुवे नमः।
Guru Gayatri Mantra:
ॐ गुरुदेवाय विद्महे परब्रह्माय धीमहि तन्नो गुरु: प्रचोदयात ॥
Guru Puranokt Mantra:
देवानांच ऋषिणांच गुरुंकांचन सन्निभं ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं 
Guru Vedic Mantra:
ॐ बृहस्पते अति यदर्यो अर्हाद् द्युमद्विभाति क्रतुमज्जनेषु यद्दीदयच्छवस ऋतप्रजात तदस्मासु  द्रविणं धेहि चित्रम् ॥

SHUKRA MANTRA:
Shukra Beej Mantra:
ॐ द्रां द्रीं द्रौं सः शुक्राय नमः।
Shukra Gayatri Mantra:
ॐ भृगुजाय विद्महे दिव्य देहाय धीमहि तन्नो शुक्र: प्रचोदयात् ॥
Shukra Puranokt Mantra:
हिमकुंद मृणालाभं दैत्यानां परमं गुरूं ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं 
Shukra Vedic Mantra:
ॐ अन्नात्परिस्स्रुतो रसं ब्रह्मणा व्यपिबत्क्षत्रं पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियं  विपानः शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥

SHANI MANTRA:
Shani Beej Mantra:
ॐ प्रां प्रीं प्रौं सः शनैश्चराय नमः।
Shani Gayatri Mantra:
ॐ भग-भवाय विद्महे मृत्युरूपाय धीमहि तन्नो शनि: प्रचोदयात् ॥
Shani Puranokt Mantra:
नीलांजन समाभासं रविपुत्रं यमाग्रजं ।
छायामार्तंड संभूतं तं नमामि शनैश्वरं 
Shani Vedic Mantra:
ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये शं योरभि स्रवन्तु नः ॥

RAHU MANTRA:
Rahu Beej Mantra:
ॐ भ्रां भ्रीं भ्रौं सः राहवे नमः।
Rahu Gayatri Mantra:
ॐ शिरोरूपाय विद्महे अमृतेशाय धीमहि तन्नो राहु: प्रचोदयात ॥
Rahu Puranokt Mantra:
अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं ।
सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्यहं 
Rahu Vedic Mantra:
ॐ कया नश्चित्र आ भुवदूती सदावृधः सखा कया शचिष्ठया वृता 

KETU MANTRA:
Ketu Beej Mantra:
ॐ स्रां स्रीं स्रौं सः केतवे नमः ।
Ketu Gayatri Mantra:
ॐ पद्मपुत्राय विद्महे अमृतेशाय धीमहि तन्नो केतु: प्रचोदयात ॥
Ketu Puranokt Mantra:
पलाशपुष्प संकाशं तारका ग्रह मस्तकं ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं 
Ketu Vedic Mantra:
ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे समुषद्भिरजायथाः ॥

Navgrah Shanti Mantra:
ब्रह्मा मुरारी त्रिपुरांतकारी
भानु: शशि भूमि सुतो बुधश्च ।
गुरुश्च शुक्र शनि राहु केतव
सर्वे ग्रहा शांति करा भवंतु ॥

Comments

Popular posts:

Ganpati Atharvashirsh

Nirjala Ekadashi Vrat Katha