Ganpati Atharvashirsh


ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्वमसि ।
त्वमेव केवलं कर्ताऽसि । त्वमेव केवलं धर्ताऽसि ।
त्वमेव केवलं हर्ताऽसि । त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्व साक्षादात्माऽसि नित्यम् । ऋतं वच्मि । सत्यं वच्मि ।
अव त्व मां । अव वक्तारं । अव श्रोतारं । अव दातारं ।
अव धातारं । अवानूचानमव शिष्यं । अव पश्चातात ।
अव पुरस्तात । अवोत्तरात्तात । अव दक्षिणात्तात् ।
अवचोर्ध्वात्तात् । अवाधरात्तात् । सर्वतो मां पाहि-पाहि समंतात् ।
त्वं वाङ्‍मयस्त्वं चिन्मय: । त्वमानंदमसयस्त्वं ब्रह्ममय: ।
त्वं सच्चिदानंदाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि । सर्वं जगदिदं त्वत्तो जायते ।
सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति ।
सर्वं जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभ: ।
त्वं चत्वारिवाक्पदानि । त्वं गुणत्रयातीत: त्वमवस्थात्रयातीत: ।
त्वं देहत्रयातीत: । त्वं कालत्रयातीत: ।
त्वं मूलाधारस्थितोऽसि नित्यं । त्वं शक्तित्रयात्मक: ।
त्वां योगिनो ध्यायंति नित्यं ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रूद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुव:स्वरोम् ।
गणादि पूर्वमुच्चार्य वर्णादिं तदनंतरं । अनुस्वार: परतर: ।
अर्धेन्दुलसितं । तारेण ऋद्धं । एतत्तव मनुस्वरूपं ।
गकार: पूर्वरूपं । अकारो मध्यमरूपं । अनुस्वारश्चान्त्यरूपं ।
बिन्दुरूत्तररूपं । नाद: संधानं । सं हितासंधि: सैषा गणेश विद्या।
गणकऋषि: निचृद गायत्री च्छंद: ।  गणपतिर्देवता ।
ॐ गं गणपतये नम: । एकदंताय विद्‍महे । वक्रतुण्डाय धीमहि ।
तन्नो दंती प्रचोदयात । एकदंतं चतुर्हस्तं पाशमंकुश धारिणम् ।
रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम् ।
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगंधाऽनुलिप्तांगं रक्तपुष्पै: सुपुजितम् ।
भक्तानुकंपिनं देवं जगत्कारण मच्युतम् ।
आविर्भूतं च सृष्टयादौ प्रकृ‍ते पुरुषात्परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वर: ।
नमो व्रातपतये । नमो गणपतये । नम: प्रमथपतये ।
नमस्तेऽस्तु लंबोदरायैकदंताय । विघ्ननाशिने शिवसुताय ।
श्रीवरदमूर्तये नमो नम: ।

Comments

Popular posts:

Shree Suktam